B 154-11 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/11
Title: Śaktisaṅgamatantra
Dimensions: 36 x 10.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/225
Remarks:


Reel No. B 154-11 Inventory No. 59338

Title Śaktisaṅgamatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 144a, no. 5340

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 36.0 x 10.5 cm

Folios 28

Lines per Folio 13–16

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śakti and in the lower right-hand margin

Place of Deposit NAK

Accession No. 1/225

Manuscript Features

On the exp. 2 is written śa.dvitīyakhaṃḍaḥ;

MS holds the second chapter (dvitīyakhaṃḍaḥ)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

devy uvāca ||

deva deva [[mahādeva]] sarvasidhipravarttaka |

tvattaḥ śrutaṃ mayā sarvaṃ rahasyātirahasyakaṃ | 1 |

idānīṃ devadeveśa rahasyam apraṃ vibho |

śiva uvāca ||

rahasyātirahasyaṃ ca kathaṃ tvayi nivedyatāṃ || 2 ||

tathāpi tava sadbhaktyā rahasyam api kathyate |

kālī tārā chinnamastā sundarī bagalā ramā | 3 | (fol. 1v1–2)

End

catvārīṃśat prabhedena brahamarākṣasajātayaḥ |

purvakrameṇa saṃsādhya duṣṭān etān vināśayet | 104 |

gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ |

rahasyātirahasyaṃ ca rahasyātirahasyakaṃ |

iti saṃkṣepetaḥ proktaṃ kim anyat śrotum icchasi | 105 || (fol. 27v6–7)

Colophon

|| iti śrīmadakṣobhyamahogratārāsaṃvāde tārāsūkte brahamjātivarṇane, ekādaśaḥ paṭalaḥ || 11 || iti śaktisaṃgamataṃtrarāje dvitīyaḥ khaṃḍaḥ || śrīgurūśrīdakṣiṇāmūrttiḥ supratītaḥ suprasaṃno bhavatu || || ||

śrīśivānaṃdaṃ citkalāṃ vā śrīpādukābhyāṃ || (fol. 27v7–8)

Microfilm Details

Reel No. B 154/11

Date of Filming 07-11-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-08-2008

Bibliography