B 154-11 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 154/11
Title: Śaktisaṅgamatantra
Dimensions: 36 x 10.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/225
Remarks:
Reel No. B 154-11 Inventory No. 59338
Title Śaktisaṅgamatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 144a, no. 5340
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 36.0 x 10.5 cm
Folios 28
Lines per Folio 13–16
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śakti and in the lower right-hand margin
Place of Deposit NAK
Accession No. 1/225
Manuscript Features
On the exp. 2 is written śa.dvitīyakhaṃḍaḥ;
MS holds the second chapter (dvitīyakhaṃḍaḥ)
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
devy uvāca ||
deva deva [[mahādeva]] sarvasidhipravarttaka |
tvattaḥ śrutaṃ mayā sarvaṃ rahasyātirahasyakaṃ | 1 |
idānīṃ devadeveśa rahasyam apraṃ vibho |
śiva uvāca ||
rahasyātirahasyaṃ ca kathaṃ tvayi nivedyatāṃ || 2 ||
tathāpi tava sadbhaktyā rahasyam api kathyate |
kālī tārā chinnamastā sundarī bagalā ramā | 3 | (fol. 1v1–2)
End
catvārīṃśat prabhedena brahamarākṣasajātayaḥ |
purvakrameṇa saṃsādhya duṣṭān etān vināśayet | 104 |
gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ |
rahasyātirahasyaṃ ca rahasyātirahasyakaṃ |
iti saṃkṣepetaḥ proktaṃ kim anyat śrotum icchasi | 105 || (fol. 27v6–7)
Colophon
|| iti śrīmadakṣobhyamahogratārāsaṃvāde tārāsūkte brahamjātivarṇane, ekādaśaḥ paṭalaḥ || 11 || iti śaktisaṃgamataṃtrarāje dvitīyaḥ khaṃḍaḥ || śrīgurūśrīdakṣiṇāmūrttiḥ supratītaḥ suprasaṃno bhavatu || || ||
śrīśivānaṃdaṃ citkalāṃ vā śrīpādukābhyāṃ || (fol. 27v7–8)
Microfilm Details
Reel No. B 154/11
Date of Filming 07-11-1971
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-08-2008
Bibliography